श्री राम रक्षा स्तोत्र
श्री राम रक्षा स्तोत्र | Shri Ram Raksha Stotra विनियोग अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः । श्री सीतारामचंद्रो देवता । अनुष्टुप …
श्री राम रक्षा स्तोत्र | Shri Ram Raksha Stotra विनियोग अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः । श्री सीतारामचंद्रो देवता । अनुष्टुप …
गणेश स्तोत्र | Ganesh Stotra – in hindi प्रणम्य शिरसा देवं गौरी विनायकम् । भक्तावासं स्मेर नित्यमाय्ः कामार्थसिद्धये ॥१॥ प्रथमं वक्रतुडं …
श्री रामाष्टकम् | Shri Ramashtakam (श्री व्यासविरचितम्) भजे विशेषसुन्दरं समस्तपापखण्डनम् । स्वभक्तचित्तरञ्जनं सदैव राममद्वयम् ॥ १ ॥ जटाकलापशोभितं समस्तपापनाशकं । …
सर्व शक्तिशाली पंचमुखी हनुमान कवच स्तोत्र हनुमान जी को समर्पित है। पंचमुखी हनुमान कवच बहुत ही शुभ फलदायी है। मान्यता …
श्री विष्णु पूजा स्तोत्रम् | Shri Vishnu Puja Stotram शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं …
अग्नि सहस्रनाम स्तोत्रम् | Agni Sahasranam Stotram श्रीकाञ्चीकामकोटीमठपयतिवरं शङ्करार्यस्वरूपं सुज्ञानं सार्वभौमं सकलमतविदां पालकं द्वैतहीनम् । काले कल्किप्रभावान्निगमगिरिमधस्तात्पतन्तं वहन्तं वन्दे कूर्मस्वरूपं …
श्री महिषासुर मर्दिनी स्तोत्र के रचयिता श्री शंकराचार्य जी थे। इसमें महिषासुर का वध करने वाली मां दुर्गा को नमन …