श्री हनुमान चालीसा
श्री हनुमान चालीसा ॥ दोहा ॥ श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारि । बरनउँ रघुबर बिमल जसु जो …
अध्याय 18: मोक्षसंन्यासयोग
मोक्षसंन्यासयोग मुक्ति और संन्यास का योग अर्जुन उवाच सन्न्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् । त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ৷৷18.1৷৷ arjuna uvāca …
अध्याय 17: श्रद्धात्रयविभागयोग
श्रद्धात्रयविभागयोग श्रद्धा के तीन प्रकारों का विश्लेषण अर्जुन उवाच ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः। तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः৷৷17.1৷৷ …
अध्याय 16: दैवासुरसम्पद्विभागयोग
दैवासुरसम्पद्विभागयोग दैवी और अदैवी स्वभाव के विभाजन का योग श्रीभगवानुवाच अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः। दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्॥16.1॥ sri bhagavanuvaca abhayan …
अध्याय 15: पुरुषोत्तमयोग
पुरुषोत्तमयोग परमात्मा की अनंत शक्तियों का वर्णन श्रीभगवानुवाच ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम् । छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ৷৷15.1৷৷ …
अध्याय 14: गुणत्रयविभागयोग
गुणत्रयविभागयोग तामसिक, राजसिक, सात्विक गुणों की चर्चा श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानं मानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः …
अध्याय 13: क्षेत्रक्षेत्रज्ञविभागयोग
क्षेत्रक्षेत्रज्ञविभागयोग शरीर और आत्मा का संबंध श्रीभगवानुवाच क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत। क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम॥ ksetrajnan capi man …
अध्याय 12: भक्तियोग
भक्तियोग भक्ति के विभिन्न प्रकार और उनका महत्व अर्जुन उवाच एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते । ये चाप्यक्षरमव्यक्तं तेषां के …
अध्याय 11: विश्वरूपदर्शन योग
विश्वरूपदर्शन योग भगवान कृष्ण का विश्वरूपदर्शन अर्जुन उवाच मदनुग्रहाय परमं गुह्यमध्यात्मसञ्ज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥ arjuna uvaca …