श्री विष्णु पूजा स्तोत्रम् | Shri Vishnu Puja Stotram
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
आराधयामि मणिसन्निभमात्मविष्णुं मायापुरे हृदयपङ्कजसन्निविष्टम् ।
श्रद्धानदीविमलचित्तजलाभिषिक्तं नित्यं समाधिकुसुमैरपुनर्भवाय ॥
ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् ।
साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥
विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित ॥
पादोदकं ते परिकल्पयामि पुण्यं सरित्सागरतोयनीतम् ।
पाद्यं प्रदास्ये सुमनस्समेतं गृहाण लक्ष्मीधरणीसमन्वित ॥
ब्रह्मेन्द्ररुद्राग्निमुनीन्द्रसेव्यपादारविन्दाम्बुदसन्निभाङ्ग ।
अर्ध्यं गृहाणाश्रितपारिजात श्रिया सहाम्भोजदलायताक्ष ॥
तीर्थोदकं गाङ्गमिदं हि विष्णो त्रिविक्रमानन्त मया निवेदितम् ।
दध्याज्ययुक्तं मधुपर्कसंज्ञं गृहाण देवेश यथाक्रमेण ॥
आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द ।
दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥
तीर्थोदकैः काञ्चनकुम्भसंस्थैस्सुवासितैर्देव सुमन्त्रपूतैः ।
मयार्पितं स्नानमिदं गृहाण पादाब्जनिष्ठ्यूतनदीप्रवाह ॥
मन्दाकिनी जह्नुसुतार्य गौतमी वेण्यादितीर्थेषु च पुण्यवत्सु ।
आनीतमम्भो घनसारयुक्तं श्रीखण्डमिश्रं कुसुमादिसंश्रितम् ॥
कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।
पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥
चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।
स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥
आज्यं सुराणामाहारमाज्यं यज्ञे प्रतिष्ठितम् ।
आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥
सर्वौषधिसमुत्पन्नं पीयूषममृतं मधु ।
स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥
इक्षुदण्डसमुद्भूत दिव्यशर्करया हरिम् ।
स्नपयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥
स्वर्णाञ्चलं चित्रतरं सुशोभितं कौशेययुग्मं परिकल्पितं मया दामोदर प्रावरणं गृहाण मायाबलप्रावृतदिव्यरूप ॥
सुवर्णतन्तूद्भवयज्ञसूत्रं मुक्ताफलस्यूतमनेकरत्नम् ।
गृहाण तद्वत्प्रियमुत्तरीयं स्वकर्मसूत्रान्तरिणे नमोऽस्तु ॥
कस्तूरिकाकर्दमचन्दनानि काश्मीरसंयोजितगन्धसारैः ।
विलेपनं स्वीकुरु देवदेव श्रीदेविवक्षोजविलेपनाङ्ग ॥
श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसंयुतम् ।
\विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥
सेवन्तिकावकुलचम्पकपाटलाब्जैः पुन्नागजातिकरवीररसालपुष्पैः ।
बिल्वप्रवालतुलसीदलमल्लिकाभिः त्वां पूजयामि जगदीश्वर मे प्रसीद ॥
आरामपुष्पाणि मनोहराणि जलाशयस्थानि सुपल्लवानि ।
सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद ॥
केयूरकटके चैव हस्ते चित्राङ्गुलीयकम् ।
माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ॥
नाभौ नायकरत्वं च नूपुरे पादपद्मयोः ।
अङ्गुलीमुद्रिकाश्चैव गृहाण पुरुषोत्तम ॥
श्रीखण्ठलाक्षासितकाष्ठदिव्यकर्पूरकालागुरुकर्दमानि ।
स्वचोरकाचन्दनदेवदारुमांसीनखं शैलजपूतिकाश्च ॥
कालागुरुप्रचुरगुग्गुलुगन्धधूपै- र्नानाविधैस्सुरभितैः खलु धूप्यमानैः ।
त्वां धूपयामि रघुपुङ्गव वासुदेव लक्ष्मीपते मयि दयां कुरु लोकनाथ ॥
सूर्येन्दुकोटिप्रभ वासुदेव दीपावलिं गोघृतवर्तियुक्ताम् ।
गृहाण लोकत्रयपूजिताङ्घ्रे धर्मप्रदीपान्कुरु दीप्यमानान् ॥
स्वामिन् लक्ष्मीश देवेश भक्तलोकदयानिधे ।
ज्ञानतोऽज्ञानतो वापि भक्त्या शक्त्या समर्पितम् ॥
मयोपनीतं नैवेद्यं पञ्चभक्ष्यसुभोजनम् ।
मक्षिका मशकाः केशाः पृथु बीजानि वल्कलाः ॥
पाषाणमस्थिकं सर्वं कृमिकीटपिपीलिकाः ।
एतान्सवान्परित्यज्य शुचिपाकानि यानि वै ॥
तानि सर्वाणि गृह्णीष्व मया दत्तानि माधव ।
कदलीपनसाम्राणां सुपक्वानि फलानि च ॥
अन्नं चतुर्विधं सूपं सद्यस्तप्तघृतं दधि ।
मया समर्पितं सर्वं सङ्गृहाण श्रिया सह ॥
सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तागन् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्यानपरिमितमहाचोष्यमन्नं निधाय ।
नानाशाकैरुपेतं दधिमधुसुगुडक्षीरपानीययुक्तं ताम्बूलं चापि विष्णो प्रतिदिवसमहो मानसे कल्पयामि ॥
सुपूगरवण्डैश्च सुशुभ्रपर्णैस्सुशङ्खचूर्णैर्धनसारमिश्रैः ।
मयार्पितं देव दयासमुद्र ताम्बूलमेतत्प्रमुदा गृहाण ॥
नीराजनं स्वीकुरु देवदेव नीलोत्पलश्रीकर नीरजाक्ष ।
गृहाण देवासुरमौलिरत्नमरीचिनीराजितपादपद्म ॥
पुष्पाञ्जलिं स्वीकुरु पुष्कराक्ष प्रसन्नकल्पद्रुमपारिजात ।
इन्द्रादिवृन्दारकवन्द्यपाद नमोऽस्तु ते देववर प्रसीद ॥
यादि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिणपदेपदे ॥
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ॥
नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥
आवाहनं न जानामि च जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षमस्व परमेश्वर ॥
यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥
मत्समो नास्ति पापिष्ठः त्वत्समो नास्ति पापहा ।
इति सञ्चिन्त्य देवेश यथेच्छसि तथा कुरु ॥
भूमौ स्खलितपदानां भूमिरेवावलम्बनम् त्वयि जातापराधानां त्वमेव शरणं मम ॥
गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।
आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥
रूपं देहि जयं देहि यशो देहि द्विषो जहि ।
पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥
इति विष्णुपूजास्तोत्रं सम्पूर्णम् ।
jai Shree Krishna