श्री विष्णु पूजा स्तोत्रम्

श्री विष्णु पूजा स्तोत्रम् | Shri Vishnu Puja Stotram

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥

आराधयामि मणिसन्निभमात्मविष्णुं मायापुरे हृदयपङ्कजसन्निविष्टम् ।

श्रद्धानदीविमलचित्तजलाभिषिक्तं नित्यं समाधिकुसुमैरपुनर्भवाय ॥

ज्योतिश्शान्तं सर्वलोकान्तरस्थमोङ्कारारव्यं योगिहृद्ध्यानगम्यम् ।

साङ्गं शक्तिं सायुधं भक्तसेव्यं सर्वाकारं विष्णुमावाहयामि ॥

विचित्रवस्त्रावृतमच्युत प्रभो गहाण लक्ष्मीधरणीसमन्वित ॥

पादोदकं ते परिकल्पयामि पुण्यं सरित्सागरतोयनीतम् ।

पाद्यं प्रदास्ये सुमनस्समेतं गृहाण लक्ष्मीधरणीसमन्वित ॥

ब्रह्मेन्द्ररुद्राग्निमुनीन्द्रसेव्यपादारविन्दाम्बुदसन्निभाङ्ग ।

अर्ध्यं गृहाणाश्रितपारिजात श्रिया सहाम्भोजदलायताक्ष ॥

तीर्थोदकं गाङ्गमिदं हि विष्णो त्रिविक्रमानन्त मया निवेदितम् ।

दध्याज्ययुक्तं मधुपर्कसंज्ञं गृहाण देवेश यथाक्रमेण ॥

आकल्पसंशोभितदिव्यगात्र राकेन्दुनीकाशमुखारविन्द ।

दत्तं मया चाचमनं गृहाण श्रीकेशवानन्त धरारिदारिन् ॥

तीर्थोदकैः काञ्चनकुम्भसंस्थैस्सुवासितैर्देव सुमन्त्रपूतैः ।

मयार्पितं स्नानमिदं गृहाण पादाब्जनिष्ठ्यूतनदीप्रवाह ॥

मन्दाकिनी जह्नुसुतार्य गौतमी वेण्यादितीर्थेषु च पुण्यवत्सु ।

आनीतमम्भो घनसारयुक्तं श्रीखण्डमिश्रं कुसुमादिसंश्रितम् ॥

कामधेनोस्समुद्भूतं देवर्षिपितृतृप्तिदम् ।

पयो ददामि देवेश स्नानार्थं प्रतिगृह्यताम् ॥

चन्द्रमण्डलसङ्काशं सर्वदेवप्रियं दधि ।

स्नानार्थं ते मया दत्तं प्रीत्यर्थं प्रतिगृह्यताम् ॥

आज्यं सुराणामाहारमाज्यं यज्ञे प्रतिष्ठितम् ।

आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् ॥

सर्वौषधिसमुत्पन्नं पीयूषममृतं मधु ।

स्नानार्थं ते प्रयच्छामि गृहाण परमेश्वर ॥

इक्षुदण्डसमुद्भूत दिव्यशर्करया हरिम् ।

स्नपयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥

स्वर्णाञ्चलं चित्रतरं सुशोभितं कौशेययुग्मं परिकल्पितं मया दामोदर प्रावरणं गृहाण मायाबलप्रावृतदिव्यरूप ॥

सुवर्णतन्तूद्भवयज्ञसूत्रं मुक्ताफलस्यूतमनेकरत्नम् ।

गृहाण तद्वत्प्रियमुत्तरीयं स्वकर्मसूत्रान्तरिणे नमोऽस्तु ॥

कस्तूरिकाकर्दमचन्दनानि काश्मीरसंयोजितगन्धसारैः ।

विलेपनं स्वीकुरु देवदेव श्रीदेविवक्षोजविलेपनाङ्ग ॥

श्रीगन्धं चन्दनोन्मिश्रं कर्पूरेण सुसंयुतम् ।

\विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम् ॥

सेवन्तिकावकुलचम्पकपाटलाब्जैः पुन्नागजातिकरवीररसालपुष्पैः ।

बिल्वप्रवालतुलसीदलमल्लिकाभिः त्वां पूजयामि जगदीश्वर मे प्रसीद ॥

आरामपुष्पाणि मनोहराणि जलाशयस्थानि सुपल्लवानि ।

सुवर्णपुष्पाणि मयार्पितानि त्वं गृह्यतां देववर प्रसीद ॥

केयूरकटके चैव हस्ते चित्राङ्गुलीयकम् ।

माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ॥

नाभौ नायकरत्वं च नूपुरे पादपद्मयोः ।

अङ्गुलीमुद्रिकाश्चैव गृहाण पुरुषोत्तम ॥

श्रीखण्ठलाक्षासितकाष्ठदिव्यकर्पूरकालागुरुकर्दमानि ।

स्वचोरकाचन्दनदेवदारुमांसीनखं शैलजपूतिकाश्च ॥

कालागुरुप्रचुरगुग्गुलुगन्धधूपै- र्नानाविधैस्सुरभितैः खलु धूप्यमानैः ।

त्वां धूपयामि रघुपुङ्गव वासुदेव लक्ष्मीपते मयि दयां कुरु लोकनाथ ॥

सूर्येन्दुकोटिप्रभ वासुदेव दीपावलिं गोघृतवर्तियुक्ताम् ।

गृहाण लोकत्रयपूजिताङ्घ्रे धर्मप्रदीपान्कुरु दीप्यमानान् ॥

स्वामिन् लक्ष्मीश देवेश भक्तलोकदयानिधे ।

ज्ञानतोऽज्ञानतो वापि भक्त्या शक्त्या समर्पितम् ॥

मयोपनीतं नैवेद्यं पञ्चभक्ष्यसुभोजनम् ।

मक्षिका मशकाः केशाः पृथु बीजानि वल्कलाः ॥

पाषाणमस्थिकं सर्वं कृमिकीटपिपीलिकाः ।

एतान्सवान्परित्यज्य शुचिपाकानि यानि वै ॥

तानि सर्वाणि गृह्णीष्व मया दत्तानि माधव ।

कदलीपनसाम्राणां सुपक्वानि फलानि च ॥

अन्नं चतुर्विधं सूपं सद्यस्तप्तघृतं दधि ।

मया समर्पितं सर्वं सङ्गृहाण श्रिया सह ॥

सौवर्णस्थालिमध्ये मणिगणखचिते गोघृताक्तागन् सुपक्वान् भक्ष्यान्भोज्यांश्च लेह्यानपरिमितमहाचोष्यमन्नं निधाय ।

नानाशाकैरुपेतं दधिमधुसुगुडक्षीरपानीययुक्तं ताम्बूलं चापि विष्णो प्रतिदिवसमहो मानसे कल्पयामि ॥

सुपूगरवण्डैश्च सुशुभ्रपर्णैस्सुशङ्खचूर्णैर्धनसारमिश्रैः ।

मयार्पितं देव दयासमुद्र ताम्बूलमेतत्प्रमुदा गृहाण ॥

नीराजनं स्वीकुरु देवदेव नीलोत्पलश्रीकर नीरजाक्ष ।

गृहाण देवासुरमौलिरत्नमरीचिनीराजितपादपद्म ॥

पुष्पाञ्जलिं स्वीकुरु पुष्कराक्ष प्रसन्नकल्पद्रुमपारिजात ।

इन्द्रादिवृन्दारकवन्द्यपाद नमोऽस्तु ते देववर प्रसीद ॥

यादि कानि च पापानि जन्मान्तरकृतानि च ।

तानि तानि प्रणश्यन्ति प्रदक्षिणपदेपदे ॥

पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।

त्राहि मां कृपया देव शरणागतवत्सल ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।

तस्मात्कारुण्यभावेन रक्ष रक्ष जनार्दन ॥

नमोस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।

सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥

आवाहनं न जानामि च जानामि विसर्जनम् ।

पूजां चैव न जानामि क्षमस्व परमेश्वर ॥

यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु ।

न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।

यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।

दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥

मत्समो नास्ति पापिष्ठः त्वत्समो नास्ति पापहा ।

इति सञ्चिन्त्य देवेश यथेच्छसि तथा कुरु ॥

भूमौ स्खलितपदानां भूमिरेवावलम्बनम् त्वयि जातापराधानां त्वमेव शरणं मम ॥

गतं पापं गतं दुःखं गतं दारिद्र्यमेव च ।

आगता सुखसम्पत्तिः पुण्याच्च तव दर्शनात् ॥

रूपं देहि जयं देहि यशो देहि द्विषो जहि ।

पुत्रान् देहि धनं देहि सर्वान्कामांश्च देहि मे ॥

इति विष्णुपूजास्तोत्रं सम्पूर्णम् ।

1 thought on “श्री विष्णु पूजा स्तोत्रम्”

Leave a Comment